Dhammadayada Sutta kwa kiswahili

Материал из pali
Перейти к навигации Перейти к поиску

Sutta la Warithi wa Dhamma.

1.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.

  • Hivi ndivyo nilivyosikia — wakati mmoja Bhagavā alikuwa akiishi Sāvatthī, katika Msitu wa Jeta, bustani ya Anāthapiṇḍika.

2. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti.

  • Huko Bhagavā akawaita wamonaki: "Enyi wamonaki."

3. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ.

  • “Ndiyo, Mheshimiwa,” wale wamonaki wakaitika.

4. Bhagavā etadavoca –

  • Kisha Bhagavā akasema —

5. ‘‘Dhammadāyādā me, bhikkhave, bhavatha, mā āmisadāyādā.

  • “Enyi wamonaki, iweni warithi wa Dhamma yangu, msije mkawa warithi wa mali za kimwili.

6. Atthi me tumhesu anukampā – ‘kinti me sāvakā dhammadāyādā bhaveyyuṃ, no āmisadāyādā’ti.

  • Nina huruma kwenu, nikijiuliza: ‘Je, wanafunzi wangu watakuwaje warithi wa Dhamma, si warithi wa mali?’

7. Tumhe ca me, bhikkhave, āmisadāyādā bhaveyyātha no dhammadāyādā, tumhepi tena ādiyā bhaveyyātha – ‘āmisadāyādā satthusāvakā viharanti, no dhammadāyādā’ti;

  • Iwapo mngekuwa warithi wa mali badala ya warithi wa Dhamma, mngeishia kulaumiwa: ‘Wanafunzi wa Mwalimu wanaishi wakiwa warithi wa mali, si warithi wa Dhamma’;

8. ahampi tena ādiyo bhaveyyaṃ – ‘āmisadāyādā satthusāvakā viharanti, no dhammadāyādā’ti.

  • nami pia ningelaumiwa vivyo hivyo: ‘Wanafunzi wa Mwalimu wanaishi wakiwa warithi wa mali, si warithi wa Dhamma.’

9. Tumhe ca me, bhikkhave, dhammadāyādā bhaveyyātha, no āmisadāyādā, tumhepi tena na ādiyā bhaveyyātha – ‘dhammadāyādā satthusāvakā viharanti, no āmisadāyādā’ti;

  • Lakini mkikuwa warithi wa Dhamma, si wa mali, hamtalaumiwa kwamba: ‘Wanafunzi wa Mwalimu wanaishi wakiwa warithi wa Dhamma, si warithi wa mali’;

10. ahampi tena na ādiyo bhaveyyaṃ – ‘dhammadāyādā satthusāvakā viharanti, no āmisadāyādā’ti.

  • nami pia sitalaumiwa vivyo hivyo: ‘Wanafunzi wa Mwalimu wanaishi wakiwa warithi wa Dhamma, si warithi wa mali.’

11. Tasmātiha me, bhikkhave, dhammadāyādā bhavatha, mā āmisadāyādā.

  • Kwa hiyo, enyi wamonaki, iweni warithi wa Dhamma yangu, wala si warithi wa mali.

12. Atthi me tumhesu anukampā – ‘kinti me sāvakā dhammadāyādā bhaveyyuṃ, no āmisadāyādā’ti.

  • Nina huruma kwenu na kufikiri: ‘Je, wanafunzi wangu watakuwaje warithi wa Dhamma, si warithi wa mali?’ ”

13. ‘‘Idhāhaṃ, bhikkhave, bhuttāvī assaṃ pavārito paripuṇṇo pariyosito suhito yāvadattho; siyā ca me piṇḍapāto atirekadhammo chaḍḍanīyadhammo.

  • “Enyi wamonaki, iwapo nimekula na nimetosheka kikamilifu, kisha nikabaki na chakula cha ziada kisichohitajika, kitakachotupwa.

14. Atha dve bhikkhū āgaccheyyuṃ jighacchādubbalyaparetā.

  • Kisha wamonaki wawili waliolemewa na udhaifu wa njaa wangekuja.

15. Tyāhaṃ evaṃ vadeyyaṃ – ‘ahaṃ khomhi, bhikkhave, bhuttāvī pavārito paripuṇṇo pariyosito suhito yāvadattho; atthi ca me ayaṃ piṇḍapāto atirekadhammo chaḍḍanīyadhammo.

  • Basi ningewaambia: ‘Nimeshiba; na chakula hiki cha ziada hakihitajiki—kinapaswa kutupwa.

16. Sace ākaṅkhatha, bhuñjatha, no ce tumhe bhuñjissatha, idānāhaṃ appaharite vā chaḍḍessāmi, appāṇake vā udake opilāpessāmī’ti.

  • Mkitaka, kileni; msipokula, nitakitupa mahali pasipofaa au kukizamisha majini yasiyo na viumbe.’

17. Tatrekassa bhikkhuno evamassa – ‘bhagavā kho bhuttāvī pavārito paripuṇṇo pariyosito suhito yāvadattho; atthi cāyaṃ bhagavato piṇḍapāto atirekadhammo chaḍḍanīyadhammo. Sace mayaṃ na bhuñjissāma, idāni bhagavā appaharite vā chaḍḍessati, appāṇake vā udake opilāpessati’

  • Mmonaki mmoja angewaza: ‘Tusipokila, Buddha atakitupa au kukizamisha.’

18. Vuttaṃ kho panetaṃ bhagavatā – ‘dhammadāyādā me, bhikkhave, bhavatha, mā āmisadāyādā’ti.

  • Lakini Buddha amesema: ‘Iweni warithi wa Dhamma, si warithi wa mali.’

19. Āmisaññataraṃ kho panetaṃ, yadidaṃ piṇḍapāto.

  • Chakula hiki ni malighafi tu ya kimwili.

20. Yaṃnūnāhaṃ imaṃ piṇḍapātaṃ abhuñjitvā imināva jighacchādubbalyena evaṃ imaṃ rattindivaṃ vītināmeyya’’nti.

  • ‘Afadhali nisionje, nivumilie udhaifu huu wa njaa usiku na mchana,’ angeamua.

21. So taṃ piṇḍapātaṃ abhuñjitvā teneva jighacchādubbalyena evaṃ taṃ rattindivaṃ vītināmeyya.

  • Hivyo angeacha chakula na kuvumilia udhaifu huo.

22. Atha dutiyassa bhikkhuno evamassa – ‘bhagavā kho bhuttāvī pavārito paripuṇṇo pariyosito suhito yāvadattho; atthi cāyaṃ bhagavato piṇḍapāto atirekadhammo chaḍḍanīyadhammo. Sace mayaṃ na bhuñjissāma, idāni bhagavā appaharite vā chaḍḍessati, appāṇake vā udake opilāpessati. Yaṃnūnāhaṃ imaṃ piṇḍapātaṃ bhuñjitvā jighacchādubbalyaṃ paṭivinodetvā evaṃ imaṃ rattindivaṃ vītināmeyya’nti.

  • Lakini mmonaki wa pili angefikiria kula chakula hicho na kujipa nguvu.

23. So taṃ piṇḍapātaṃ bhuñjitvā jighacchādubbalyaṃ paṭivinodetvā evaṃ taṃ rattindivaṃ vītināmeyya.

  • Na angekila chakula, akaondoa udhaifu na kuendelea.

24. Kiñcāpi so, bhikkhave, bhikkhu taṃ piṇḍapātaṃ bhuñjitvā jighacchādubbalyaṃ paṭivinodetvā evaṃ taṃ rattindivaṃ vītināmeyya, atha kho asuyeva me purimo bhikkhu pujjataro ca pāsaṃsataro ca.

  • Ingawa huyu wa pili angepata nguvu, wa kwanza ndiye mwenye hadhi na sifa zaidi kwangu.

25. Taṃ kissa hetu? Tañhi tassa, bhikkhave, bhikkhuno dīgharattaṃ appicchatāya santuṭṭhiyā sallekhāya subharatāya vīriyārambhāya saṃvattissati.

  • Kwa sababu tabia yake ya kuridhika, unyenyekevu, urahisi wa kutunzwa na bidii itamnufaisha kwa muda mrefu.

26. Tasmātiha me, bhikkhave, dhammadāyādā bhavatha, mā āmisadāyādā.

  • Kwa hiyo, enyi wamonaki, iweni warithi wa Dhamma, si warithi wa mali.

27. Atthi me tumhesu anukampā – ‘kinti me sāvakā dhammadāyādā bhaveyyuṃ, no āmisadāyādā’’’ti.

  • Nawafikiria kwa huruma: ‘Je, wanafunzi wangu watakuwaje warithi wa Dhamma, si wa mali?’”

28. Idamavoca bhagavā. Idaṃ vatvāna sugato uṭṭhāyāsanā vihāraṃ pāvisi.

  • Hivyo alisema Bhagavā. Akasimama kutoka kitini na kuingia vihārani.

29. Tatra kho āyasmā sāriputto acirapakkantassa bhagavato bhikkhū āmantesi – ‘‘āvuso bhikkhave’’ti.

  • Hapo Mtukufu Sāriputta, muda mfupi baada ya Buddha kuondoka, akasema: “Ndugu wamonaki.”

30. ‘‘Āvuso’’ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ.

  • “Ndugu,” wakamjibu.

31. Āyasmā sāriputto etadavoca

  • Sāriputta akasema

32. ‘‘Kittāvatā nu kho, āvuso, satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhanti, kittāvatā ca pana satthu pavivittassa viharato sāvakā vivekamanusikkhantī’’ti?

  • “Ni kwa jinsi gani wanafunzi hawajifunzi utengano wa Mwalimu aliyeupweke, na kwa jinsi gani wanaujifunza?”

33. ‘‘Dūratopi kho mayaṃ, āvuso, āgacchāma āyasmato sāriputtassa santike etassa bhāsitassa atthamaññātuṃ. Sādhu vatāyasmantaṃyeva sāriputtaṃ paṭibhātu etassa bhāsitassa attho; āyasmato sāriputtassa sutvā bhikkhū dhāressantī’’ti.

  • Wakasema: “Tutasikiliza maana kutoka kwako; tutaikumbuka.”

34. ‘‘Tena hāvuso, suṇātha, sādhukaṃ manasi karotha, bhāsissāmī’’ti.

  • “Basi, sikilizeni kwa makini.”

35. ‘‘Evamāvuso’’ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ.

  • “Ndiyo, ndugu,” wakamjibu.

36. Āyasmā sāriputto etadavoca

  • Sāriputta akasema

37. ‘‘Kittāvatā nu kho, āvuso, satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhanti?

  • “Hivi ndivyo wanafunzi hawajifunzi utengano:

38. Idhāvuso, satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhanti, yesañca dhammānaṃ satthā pahānamāha, te ca dhamme nappajahanti, bāhulikā ca honti, sāthalikā, okkamane pubbaṅgamā, paviveke nikkhittadhurā.

  • Mafundisho yaliyoagizwa kuachwa, hawayawachi; Wamezama katika shughuli, ni wa juujuu, huongoza katika kujishughulisha, na huacha dhamira ya utengano.

39. Tatrāvuso, therā bhikkhū tīhi ṭhānehi gārayhā bhavanti. ‘Satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhantī’ti – iminā paṭhamena ṭhānena therā bhikkhū gārayhā bhavanti. ‘Yesañca dhammānaṃ satthā pahānamāha te ca dhamme nappajahantī’ti – iminā dutiyena ṭhānena therā bhikkhū gārayhā bhavanti. ‘Bāhulikā ca, sāthalikā, okkamane pubbaṅgamā, paviveke nikkhittadhurā’ti – iminā tatiyena ṭhānena therā bhikkhū gārayhā bhavanti. Therā, āvuso, bhikkhū imehi tīhi ṭhānehi gārayhā bhavanti. Tatrāvuso, majjhimā bhikkhū…pe… navā bhikkhū tīhi ṭhānehi gārayhā bhavanti. ‘Satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhantī’ti – iminā paṭhamena ṭhānena navā bhikkhū gārayhā bhavanti. ‘Yesañca dhammānaṃ satthā pahānamāha te ca dhamme nappajahantī’ti – iminā dutiyena ṭhānena navā bhikkhū gārayhā bhavanti. ‘Bāhulikā ca honti, sāthalikā, okkamane pubbaṅgamā, paviveke nikkhittadhurā’ti – iminā tatiyena ṭhānena navā bhikkhū gārayhā bhavanti. Navā, āvuso, bhikkhū imehi tīhi ṭhānehi gārayhā bhavanti.

  • Kwa sababu hizo tatu wamonaki wazee, wa kati na wapya hulaumiwa.

40. Ettāvatā kho, āvuso, satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhanti.

  • Hivyo ndivyo kutokujifunza utengano.

41. ‘‘Kittāvatā ca, panāvuso, satthu pavivittassa viharato sāvakā vivekamanusikkhanti?

  • Na hivi ndivyo wanafunzi hujifunza utengano:

42. Idhāvuso, satthu pavivittassa viharato sāvakā vivekamanusikkhanti – yesañca dhammānaṃ satthā pahānamāha te ca dhamme pajahanti; na ca bāhulikā honti, na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā.

  • Huyaacha yale yaliyoagizwa kuachwa; Hawazami katika shughuli, huongoza katika utengano.

43. Tatrāvuso, therā bhikkhū tīhi ṭhānehi pāsaṃsā bhavanti. ‘Satthu pavivittassa viharato sāvakā vivekamanusikkhantī’ti – iminā paṭhamena ṭhānena therā bhikkhū pāsaṃsā bhavanti. ‘Yesañca dhammānaṃ satthā pahānamāha te ca dhamme pajahantī’ti – iminā dutiyena ṭhānena therā bhikkhū pāsaṃsā bhavanti. ‘Na ca bāhulikā, na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā’ti – iminā tatiyena ṭhānena therā bhikkhū pāsaṃsā bhavanti. Therā, āvuso, bhikkhū imehi tīhi ṭhānehi pāsaṃsā bhavanti . Tatrāvuso, majjhimā bhikkhū…pe… navā bhikkhū tīhi ṭhānehi pāsaṃsā bhavanti. ‘Satthu pavivittassa viharato sāvakā vivekamanusikkhantī’ti – iminā paṭhamena ṭhānena navā bhikkhū pāsaṃsā bhavanti. ‘Yesañca dhammānaṃ satthā pahānamāha te ca dhamme pajahantī’ti – iminā dutiyena ṭhānena navā bhikkhū pāsaṃsā bhavanti. ‘Na ca bāhulikā, na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā’ti – iminā tatiyena ṭhānena navā bhikkhū pāsaṃsā bhavanti. Navā, āvuso, bhikkhū imehi tīhi ṭhānehi pāsaṃsā bhavanti.

  • Kwa sababu hizo tatu wamonaki wazee, wa kati na wapya husifiwa.

44. Ettāvatā kho, āvuso, satthu pavivittassa viharato sāvakā vivekamanusikkhanti.

  • Hivyo ndivyo kujifunza utengano.

45. ‘Tatrāvuso, lobho ca pāpako doso ca pāpako.

  • “Ndugu, tamaa ni ovu na chuki ni ovu.

46. Lobhassa ca pahānāya dosassa ca pahānāya atthi majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.

  • Kutoa tamaa na chuki, njia ya kati huongoza kwenye kuona, maarifa, utulivu, ufahamu wa juu, uamsho na nibbāna.

47. Katamā ca sā, āvuso, majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho sā, āvuso, majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.

  • Njia hiyo ni Njia Adhimu ya Vipengele Nane—Maoni sahihi … Umakinifu sahihi.

48. Tatrāvuso, kodho ca pāpako upanāho ca pāpako…pe… makkho ca pāpako paḷāso ca pāpako, issā ca pāpikā maccherañca pāpakaṃ, māyā ca pāpikā sāṭheyyañca pāpakaṃ, thambho ca pāpako sārambho ca pāpako, māno ca pāpako atimāno ca pāpako, mado ca pāpako pamādo ca pāpako.

  • Vivyo hivyo, hasira, wivu, hila, ukaidi, majivuno, kiburi na uzembe ni ovu.

49. Madassa ca pahānāya pamādassa ca pahānāya atthi majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.

  • Kwa kuondoa kiburi na uzembe, njia ya kati huelekeza katika kuona, maarifa … nibbāna.

50. Katamā ca sā, āvuso, majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati?

  • Na hiyo Njia ya Kati ni ipi?

51. Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

  • Ni hiyo hiyo Njia ya Vipengele Nane.

52. Ayaṃ kho sā, āvuso, majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattatī’’ti.

  • Hii ndiyo njia ya kati yahitajikayo kwa nibbāna.”

53. Idamavocāyasmā sāriputto.

  • Hivyo alizungumzia Mtukufu Sāriputta.

54. Attamanā te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinandunti.

  • Wamonaki walifurahia na kupongeza maneno yake.

Dhammadāyādasuttaṃ niṭṭhitaṃ tatiyaṃ. Sutta la “Mrithi wa Dhamma” limemalizika, sehemu ya tatu.